Declension table of ?śabditavatī

Deva

FeminineSingularDualPlural
Nominativeśabditavatī śabditavatyau śabditavatyaḥ
Vocativeśabditavati śabditavatyau śabditavatyaḥ
Accusativeśabditavatīm śabditavatyau śabditavatīḥ
Instrumentalśabditavatyā śabditavatībhyām śabditavatībhiḥ
Dativeśabditavatyai śabditavatībhyām śabditavatībhyaḥ
Ablativeśabditavatyāḥ śabditavatībhyām śabditavatībhyaḥ
Genitiveśabditavatyāḥ śabditavatyoḥ śabditavatīnām
Locativeśabditavatyām śabditavatyoḥ śabditavatīṣu

Compound śabditavati - śabditavatī -

Adverb -śabditavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria