Declension table of ?śabdayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativeśabdayiṣyamāṇam śabdayiṣyamāṇe śabdayiṣyamāṇāni
Vocativeśabdayiṣyamāṇa śabdayiṣyamāṇe śabdayiṣyamāṇāni
Accusativeśabdayiṣyamāṇam śabdayiṣyamāṇe śabdayiṣyamāṇāni
Instrumentalśabdayiṣyamāṇena śabdayiṣyamāṇābhyām śabdayiṣyamāṇaiḥ
Dativeśabdayiṣyamāṇāya śabdayiṣyamāṇābhyām śabdayiṣyamāṇebhyaḥ
Ablativeśabdayiṣyamāṇāt śabdayiṣyamāṇābhyām śabdayiṣyamāṇebhyaḥ
Genitiveśabdayiṣyamāṇasya śabdayiṣyamāṇayoḥ śabdayiṣyamāṇānām
Locativeśabdayiṣyamāṇe śabdayiṣyamāṇayoḥ śabdayiṣyamāṇeṣu

Compound śabdayiṣyamāṇa -

Adverb -śabdayiṣyamāṇam -śabdayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria