Declension table of ?śabdayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativeśabdayiṣyamāṇā śabdayiṣyamāṇe śabdayiṣyamāṇāḥ
Vocativeśabdayiṣyamāṇe śabdayiṣyamāṇe śabdayiṣyamāṇāḥ
Accusativeśabdayiṣyamāṇām śabdayiṣyamāṇe śabdayiṣyamāṇāḥ
Instrumentalśabdayiṣyamāṇayā śabdayiṣyamāṇābhyām śabdayiṣyamāṇābhiḥ
Dativeśabdayiṣyamāṇāyai śabdayiṣyamāṇābhyām śabdayiṣyamāṇābhyaḥ
Ablativeśabdayiṣyamāṇāyāḥ śabdayiṣyamāṇābhyām śabdayiṣyamāṇābhyaḥ
Genitiveśabdayiṣyamāṇāyāḥ śabdayiṣyamāṇayoḥ śabdayiṣyamāṇānām
Locativeśabdayiṣyamāṇāyām śabdayiṣyamāṇayoḥ śabdayiṣyamāṇāsu

Adverb -śabdayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria