Declension table of ?śabdayantī

Deva

FeminineSingularDualPlural
Nominativeśabdayantī śabdayantyau śabdayantyaḥ
Vocativeśabdayanti śabdayantyau śabdayantyaḥ
Accusativeśabdayantīm śabdayantyau śabdayantīḥ
Instrumentalśabdayantyā śabdayantībhyām śabdayantībhiḥ
Dativeśabdayantyai śabdayantībhyām śabdayantībhyaḥ
Ablativeśabdayantyāḥ śabdayantībhyām śabdayantībhyaḥ
Genitiveśabdayantyāḥ śabdayantyoḥ śabdayantīnām
Locativeśabdayantyām śabdayantyoḥ śabdayantīṣu

Compound śabdayanti - śabdayantī -

Adverb -śabdayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria