Declension table of ?śabdāyiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśabdāyiṣyamāṇaḥ śabdāyiṣyamāṇau śabdāyiṣyamāṇāḥ
Vocativeśabdāyiṣyamāṇa śabdāyiṣyamāṇau śabdāyiṣyamāṇāḥ
Accusativeśabdāyiṣyamāṇam śabdāyiṣyamāṇau śabdāyiṣyamāṇān
Instrumentalśabdāyiṣyamāṇena śabdāyiṣyamāṇābhyām śabdāyiṣyamāṇaiḥ śabdāyiṣyamāṇebhiḥ
Dativeśabdāyiṣyamāṇāya śabdāyiṣyamāṇābhyām śabdāyiṣyamāṇebhyaḥ
Ablativeśabdāyiṣyamāṇāt śabdāyiṣyamāṇābhyām śabdāyiṣyamāṇebhyaḥ
Genitiveśabdāyiṣyamāṇasya śabdāyiṣyamāṇayoḥ śabdāyiṣyamāṇānām
Locativeśabdāyiṣyamāṇe śabdāyiṣyamāṇayoḥ śabdāyiṣyamāṇeṣu

Compound śabdāyiṣyamāṇa -

Adverb -śabdāyiṣyamāṇam -śabdāyiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria