Declension table of ?śabdya

Deva

MasculineSingularDualPlural
Nominativeśabdyaḥ śabdyau śabdyāḥ
Vocativeśabdya śabdyau śabdyāḥ
Accusativeśabdyam śabdyau śabdyān
Instrumentalśabdyena śabdyābhyām śabdyaiḥ śabdyebhiḥ
Dativeśabdyāya śabdyābhyām śabdyebhyaḥ
Ablativeśabdyāt śabdyābhyām śabdyebhyaḥ
Genitiveśabdyasya śabdyayoḥ śabdyānām
Locativeśabdye śabdyayoḥ śabdyeṣu

Compound śabdya -

Adverb -śabdyam -śabdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria