Declension table of ?śabditavat

Deva

NeuterSingularDualPlural
Nominativeśabditavat śabditavantī śabditavatī śabditavanti
Vocativeśabditavat śabditavantī śabditavatī śabditavanti
Accusativeśabditavat śabditavantī śabditavatī śabditavanti
Instrumentalśabditavatā śabditavadbhyām śabditavadbhiḥ
Dativeśabditavate śabditavadbhyām śabditavadbhyaḥ
Ablativeśabditavataḥ śabditavadbhyām śabditavadbhyaḥ
Genitiveśabditavataḥ śabditavatoḥ śabditavatām
Locativeśabditavati śabditavatoḥ śabditavatsu

Adverb -śabditavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria