Declension table of ?śabdya

Deva

NeuterSingularDualPlural
Nominativeśabdyam śabdye śabdyāni
Vocativeśabdya śabdye śabdyāni
Accusativeśabdyam śabdye śabdyāni
Instrumentalśabdyena śabdyābhyām śabdyaiḥ
Dativeśabdyāya śabdyābhyām śabdyebhyaḥ
Ablativeśabdyāt śabdyābhyām śabdyebhyaḥ
Genitiveśabdyasya śabdyayoḥ śabdyānām
Locativeśabdye śabdyayoḥ śabdyeṣu

Compound śabdya -

Adverb -śabdyam -śabdyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria