Declension table of ?śabdayat

Deva

NeuterSingularDualPlural
Nominativeśabdayat śabdayantī śabdayatī śabdayanti
Vocativeśabdayat śabdayantī śabdayatī śabdayanti
Accusativeśabdayat śabdayantī śabdayatī śabdayanti
Instrumentalśabdayatā śabdayadbhyām śabdayadbhiḥ
Dativeśabdayate śabdayadbhyām śabdayadbhyaḥ
Ablativeśabdayataḥ śabdayadbhyām śabdayadbhyaḥ
Genitiveśabdayataḥ śabdayatoḥ śabdayatām
Locativeśabdayati śabdayatoḥ śabdayatsu

Adverb -śabdayatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria