Declension table of ?śabdāyitavya

Deva

MasculineSingularDualPlural
Nominativeśabdāyitavyaḥ śabdāyitavyau śabdāyitavyāḥ
Vocativeśabdāyitavya śabdāyitavyau śabdāyitavyāḥ
Accusativeśabdāyitavyam śabdāyitavyau śabdāyitavyān
Instrumentalśabdāyitavyena śabdāyitavyābhyām śabdāyitavyaiḥ śabdāyitavyebhiḥ
Dativeśabdāyitavyāya śabdāyitavyābhyām śabdāyitavyebhyaḥ
Ablativeśabdāyitavyāt śabdāyitavyābhyām śabdāyitavyebhyaḥ
Genitiveśabdāyitavyasya śabdāyitavyayoḥ śabdāyitavyānām
Locativeśabdāyitavye śabdāyitavyayoḥ śabdāyitavyeṣu

Compound śabdāyitavya -

Adverb -śabdāyitavyam -śabdāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria