Declension table of ?śabdayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativeśabdayiṣyamāṇaḥ śabdayiṣyamāṇau śabdayiṣyamāṇāḥ
Vocativeśabdayiṣyamāṇa śabdayiṣyamāṇau śabdayiṣyamāṇāḥ
Accusativeśabdayiṣyamāṇam śabdayiṣyamāṇau śabdayiṣyamāṇān
Instrumentalśabdayiṣyamāṇena śabdayiṣyamāṇābhyām śabdayiṣyamāṇaiḥ śabdayiṣyamāṇebhiḥ
Dativeśabdayiṣyamāṇāya śabdayiṣyamāṇābhyām śabdayiṣyamāṇebhyaḥ
Ablativeśabdayiṣyamāṇāt śabdayiṣyamāṇābhyām śabdayiṣyamāṇebhyaḥ
Genitiveśabdayiṣyamāṇasya śabdayiṣyamāṇayoḥ śabdayiṣyamāṇānām
Locativeśabdayiṣyamāṇe śabdayiṣyamāṇayoḥ śabdayiṣyamāṇeṣu

Compound śabdayiṣyamāṇa -

Adverb -śabdayiṣyamāṇam -śabdayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria