Declension table of ?śabdāyitavyā

Deva

FeminineSingularDualPlural
Nominativeśabdāyitavyā śabdāyitavye śabdāyitavyāḥ
Vocativeśabdāyitavye śabdāyitavye śabdāyitavyāḥ
Accusativeśabdāyitavyām śabdāyitavye śabdāyitavyāḥ
Instrumentalśabdāyitavyayā śabdāyitavyābhyām śabdāyitavyābhiḥ
Dativeśabdāyitavyāyai śabdāyitavyābhyām śabdāyitavyābhyaḥ
Ablativeśabdāyitavyāyāḥ śabdāyitavyābhyām śabdāyitavyābhyaḥ
Genitiveśabdāyitavyāyāḥ śabdāyitavyayoḥ śabdāyitavyānām
Locativeśabdāyitavyāyām śabdāyitavyayoḥ śabdāyitavyāsu

Adverb -śabdāyitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria