Declension table of ?śabdāyitavya

Deva

NeuterSingularDualPlural
Nominativeśabdāyitavyam śabdāyitavye śabdāyitavyāni
Vocativeśabdāyitavya śabdāyitavye śabdāyitavyāni
Accusativeśabdāyitavyam śabdāyitavye śabdāyitavyāni
Instrumentalśabdāyitavyena śabdāyitavyābhyām śabdāyitavyaiḥ
Dativeśabdāyitavyāya śabdāyitavyābhyām śabdāyitavyebhyaḥ
Ablativeśabdāyitavyāt śabdāyitavyābhyām śabdāyitavyebhyaḥ
Genitiveśabdāyitavyasya śabdāyitavyayoḥ śabdāyitavyānām
Locativeśabdāyitavye śabdāyitavyayoḥ śabdāyitavyeṣu

Compound śabdāyitavya -

Adverb -śabdāyitavyam -śabdāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria