तिङन्तावली शब्द

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमशब्दयति शब्दयतः शब्दयन्ति
मध्यमशब्दयसि शब्दयथः शब्दयथ
उत्तमशब्दयामि शब्दयावः शब्दयामः


आत्मनेपदेएकद्विबहु
प्रथमशब्दायते शब्दायेते शब्दायन्ते
मध्यमशब्दायसे शब्दायेथे शब्दायध्वे
उत्तमशब्दाये शब्दायावहे शब्दायामहे


कर्मणिएकद्विबहु
प्रथमशब्द्यते शब्द्येते शब्द्यन्ते
मध्यमशब्द्यसे शब्द्येथे शब्द्यध्वे
उत्तमशब्द्ये शब्द्यावहे शब्द्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअशब्दयत् अशब्दयताम् अशब्दयन्
मध्यमअशब्दयः अशब्दयतम् अशब्दयत
उत्तमअशब्दयम् अशब्दयाव अशब्दयाम


आत्मनेपदेएकद्विबहु
प्रथमअशब्दायत अशब्दायेताम् अशब्दायन्त
मध्यमअशब्दायथाः अशब्दायेथाम् अशब्दायध्वम्
उत्तमअशब्दाये अशब्दायावहि अशब्दायामहि


कर्मणिएकद्विबहु
प्रथमअशब्द्यत अशब्द्येताम् अशब्द्यन्त
मध्यमअशब्द्यथाः अशब्द्येथाम् अशब्द्यध्वम्
उत्तमअशब्द्ये अशब्द्यावहि अशब्द्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमशब्दयेत् शब्दयेताम् शब्दयेयुः
मध्यमशब्दयेः शब्दयेतम् शब्दयेत
उत्तमशब्दयेयम् शब्दयेव शब्दयेम


आत्मनेपदेएकद्विबहु
प्रथमशब्दायेत शब्दायेयाताम् शब्दायेरन्
मध्यमशब्दायेथाः शब्दायेयाथाम् शब्दायेध्वम्
उत्तमशब्दायेय शब्दायेवहि शब्दायेमहि


कर्मणिएकद्विबहु
प्रथमशब्द्येत शब्द्येयाताम् शब्द्येरन्
मध्यमशब्द्येथाः शब्द्येयाथाम् शब्द्येध्वम्
उत्तमशब्द्येय शब्द्येवहि शब्द्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमशब्दयतु शब्दयताम् शब्दयन्तु
मध्यमशब्दय शब्दयतम् शब्दयत
उत्तमशब्दयानि शब्दयाव शब्दयाम


आत्मनेपदेएकद्विबहु
प्रथमशब्दायताम् शब्दायेताम् शब्दायन्ताम्
मध्यमशब्दायस्व शब्दायेथाम् शब्दायध्वम्
उत्तमशब्दायै शब्दायावहै शब्दायामहै


कर्मणिएकद्विबहु
प्रथमशब्द्यताम् शब्द्येताम् शब्द्यन्ताम्
मध्यमशब्द्यस्व शब्द्येथाम् शब्द्यध्वम्
उत्तमशब्द्यै शब्द्यावहै शब्द्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमशब्दायिष्यति शब्दयिष्यति शब्दायिष्यतः शब्दयिष्यतः शब्दायिष्यन्ति शब्दयिष्यन्ति
मध्यमशब्दायिष्यसि शब्दयिष्यसि शब्दायिष्यथः शब्दयिष्यथः शब्दायिष्यथ शब्दयिष्यथ
उत्तमशब्दायिष्यामि शब्दयिष्यामि शब्दायिष्यावः शब्दयिष्यावः शब्दायिष्यामः शब्दयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमशब्दायिष्यते शब्दयिष्यते शब्दायिष्येते शब्दयिष्येते शब्दायिष्यन्ते शब्दयिष्यन्ते
मध्यमशब्दायिष्यसे शब्दयिष्यसे शब्दायिष्येथे शब्दयिष्येथे शब्दायिष्यध्वे शब्दयिष्यध्वे
उत्तमशब्दायिष्ये शब्दयिष्ये शब्दायिष्यावहे शब्दयिष्यावहे शब्दायिष्यामहे शब्दयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमशब्दायिता शब्दयिता शब्दायितारौ शब्दयितारौ शब्दायितारः शब्दयितारः
मध्यमशब्दायितासि शब्दयितासि शब्दायितास्थः शब्दयितास्थः शब्दायितास्थ शब्दयितास्थ
उत्तमशब्दायितास्मि शब्दयितास्मि शब्दायितास्वः शब्दयितास्वः शब्दायितास्मः शब्दयितास्मः

कृदन्त

क्त
शब्दित m. n. शब्दिता f.

क्तवतु
शब्दितवत् m. n. शब्दितवती f.

शतृ
शब्दयत् m. n. शब्दयन्ती f.

शानच्
शब्दायमान m. n. शब्दायमाना f.

शानच् कर्मणि
शब्द्यमान m. n. शब्द्यमाना f.

लुडादेश पर
शब्दयिष्यत् m. n. शब्दयिष्यन्ती f.

लुडादेश पर
शब्दायिष्यत् m. n. शब्दायिष्यन्ती f.

लुडादेश आत्म
शब्दायिष्यमाण m. n. शब्दायिष्यमाणा f.

लुडादेश आत्म
शब्दयिष्यमाण m. n. शब्दयिष्यमाणा f.

तव्य
शब्दयितव्य m. n. शब्दयितव्या f.

यत्
शब्द्य m. n. शब्द्या f.

अनीयर्
शब्दनीय m. n. शब्दनीया f.

तव्य
शब्दायितव्य m. n. शब्दायितव्या f.

अव्यय

तुमुन्
शब्दायितुम्

तुमुन्
शब्दयितुम्

क्त्वा
शब्दायित्वा

क्त्वा
शब्दयित्वा

लिट्
शब्दायाम्

लिट्
शब्दयाम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria