Declension table of ?śabdayiṣyat

Deva

MasculineSingularDualPlural
Nominativeśabdayiṣyan śabdayiṣyantau śabdayiṣyantaḥ
Vocativeśabdayiṣyan śabdayiṣyantau śabdayiṣyantaḥ
Accusativeśabdayiṣyantam śabdayiṣyantau śabdayiṣyataḥ
Instrumentalśabdayiṣyatā śabdayiṣyadbhyām śabdayiṣyadbhiḥ
Dativeśabdayiṣyate śabdayiṣyadbhyām śabdayiṣyadbhyaḥ
Ablativeśabdayiṣyataḥ śabdayiṣyadbhyām śabdayiṣyadbhyaḥ
Genitiveśabdayiṣyataḥ śabdayiṣyatoḥ śabdayiṣyatām
Locativeśabdayiṣyati śabdayiṣyatoḥ śabdayiṣyatsu

Compound śabdayiṣyat -

Adverb -śabdayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria