Declension table of ?śabdyamāna

Deva

MasculineSingularDualPlural
Nominativeśabdyamānaḥ śabdyamānau śabdyamānāḥ
Vocativeśabdyamāna śabdyamānau śabdyamānāḥ
Accusativeśabdyamānam śabdyamānau śabdyamānān
Instrumentalśabdyamānena śabdyamānābhyām śabdyamānaiḥ śabdyamānebhiḥ
Dativeśabdyamānāya śabdyamānābhyām śabdyamānebhyaḥ
Ablativeśabdyamānāt śabdyamānābhyām śabdyamānebhyaḥ
Genitiveśabdyamānasya śabdyamānayoḥ śabdyamānānām
Locativeśabdyamāne śabdyamānayoḥ śabdyamāneṣu

Compound śabdyamāna -

Adverb -śabdyamānam -śabdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria