Declension table of ?śabdāyamāna

Deva

NeuterSingularDualPlural
Nominativeśabdāyamānam śabdāyamāne śabdāyamānāni
Vocativeśabdāyamāna śabdāyamāne śabdāyamānāni
Accusativeśabdāyamānam śabdāyamāne śabdāyamānāni
Instrumentalśabdāyamānena śabdāyamānābhyām śabdāyamānaiḥ
Dativeśabdāyamānāya śabdāyamānābhyām śabdāyamānebhyaḥ
Ablativeśabdāyamānāt śabdāyamānābhyām śabdāyamānebhyaḥ
Genitiveśabdāyamānasya śabdāyamānayoḥ śabdāyamānānām
Locativeśabdāyamāne śabdāyamānayoḥ śabdāyamāneṣu

Compound śabdāyamāna -

Adverb -śabdāyamānam -śabdāyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria