Declension table of ?śabdyamāna

Deva

NeuterSingularDualPlural
Nominativeśabdyamānam śabdyamāne śabdyamānāni
Vocativeśabdyamāna śabdyamāne śabdyamānāni
Accusativeśabdyamānam śabdyamāne śabdyamānāni
Instrumentalśabdyamānena śabdyamānābhyām śabdyamānaiḥ
Dativeśabdyamānāya śabdyamānābhyām śabdyamānebhyaḥ
Ablativeśabdyamānāt śabdyamānābhyām śabdyamānebhyaḥ
Genitiveśabdyamānasya śabdyamānayoḥ śabdyamānānām
Locativeśabdyamāne śabdyamānayoḥ śabdyamāneṣu

Compound śabdyamāna -

Adverb -śabdyamānam -śabdyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria