Conjugation tables of kāś

Deva

Primary Conjugation

Present

MiddleSingularDualPlural
Firstkāśe kāśāvahe kāśāmahe
Secondkāśase kāśethe kāśadhve
Thirdkāśate kāśete kāśante


PassiveSingularDualPlural
Firstkāśye kāśyāvahe kāśyāmahe
Secondkāśyase kāśyethe kāśyadhve
Thirdkāśyate kāśyete kāśyante


Imperfect

MiddleSingularDualPlural
Firstakāśe akāśāvahi akāśāmahi
Secondakāśathāḥ akāśethām akāśadhvam
Thirdakāśata akāśetām akāśanta


PassiveSingularDualPlural
Firstakāśye akāśyāvahi akāśyāmahi
Secondakāśyathāḥ akāśyethām akāśyadhvam
Thirdakāśyata akāśyetām akāśyanta


Optative

MiddleSingularDualPlural
Firstkāśeya kāśevahi kāśemahi
Secondkāśethāḥ kāśeyāthām kāśedhvam
Thirdkāśeta kāśeyātām kāśeran


PassiveSingularDualPlural
Firstkāśyeya kāśyevahi kāśyemahi
Secondkāśyethāḥ kāśyeyāthām kāśyedhvam
Thirdkāśyeta kāśyeyātām kāśyeran


Imperative

MiddleSingularDualPlural
Firstkāśai kāśāvahai kāśāmahai
Secondkāśasva kāśethām kāśadhvam
Thirdkāśatām kāśetām kāśantām


PassiveSingularDualPlural
Firstkāśyai kāśyāvahai kāśyāmahai
Secondkāśyasva kāśyethām kāśyadhvam
Thirdkāśyatām kāśyetām kāśyantām


Future

MiddleSingularDualPlural
Firstkāśiṣye kāśiṣyāvahe kāśiṣyāmahe
Secondkāśiṣyase kāśiṣyethe kāśiṣyadhve
Thirdkāśiṣyate kāśiṣyete kāśiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāśitāsmi kāśitāsvaḥ kāśitāsmaḥ
Secondkāśitāsi kāśitāsthaḥ kāśitāstha
Thirdkāśitā kāśitārau kāśitāraḥ


Perfect

MiddleSingularDualPlural
Firstcakāśe cakāśivahe cakāśimahe
Secondcakāśiṣe cakāśāthe cakāśidhve
Thirdcakāśe cakāśāte cakāśire


Aorist

PassiveSingularDualPlural
First
Second
Thirdakāśi


Benedictive

ActiveSingularDualPlural
Firstkāśyāsam kāśyāsva kāśyāsma
Secondkāśyāḥ kāśyāstam kāśyāsta
Thirdkāśyāt kāśyāstām kāśyāsuḥ

Participles

Past Passive Participle
kāśita m. n. kāśitā f.

Past Active Participle
kāśitavat m. n. kāśitavatī f.

Present Middle Participle
kāśamāna m. n. kāśamānā f.

Present Passive Participle
kāśyamāna m. n. kāśyamānā f.

Future Middle Participle
kāśiṣyamāṇa m. n. kāśiṣyamāṇā f.

Future Passive Participle
kāśitavya m. n. kāśitavyā f.

Future Passive Participle
kāśya m. n. kāśyā f.

Future Passive Participle
kāśanīya m. n. kāśanīyā f.

Perfect Middle Participle
cakāśāna m. n. cakāśānā f.

Indeclinable forms

Infinitive
kāśitum

Absolutive
kāśitvā

Absolutive
-kāśya

Causative Conjugation

Present

ActiveSingularDualPlural
Firstkāśayāmi kāśayāvaḥ kāśayāmaḥ
Secondkāśayasi kāśayathaḥ kāśayatha
Thirdkāśayati kāśayataḥ kāśayanti


MiddleSingularDualPlural
Firstkāśaye kāśayāvahe kāśayāmahe
Secondkāśayase kāśayethe kāśayadhve
Thirdkāśayate kāśayete kāśayante


PassiveSingularDualPlural
Firstkāśye kāśyāvahe kāśyāmahe
Secondkāśyase kāśyethe kāśyadhve
Thirdkāśyate kāśyete kāśyante


Imperfect

ActiveSingularDualPlural
Firstakāśayam akāśayāva akāśayāma
Secondakāśayaḥ akāśayatam akāśayata
Thirdakāśayat akāśayatām akāśayan


MiddleSingularDualPlural
Firstakāśaye akāśayāvahi akāśayāmahi
Secondakāśayathāḥ akāśayethām akāśayadhvam
Thirdakāśayata akāśayetām akāśayanta


PassiveSingularDualPlural
Firstakāśye akāśyāvahi akāśyāmahi
Secondakāśyathāḥ akāśyethām akāśyadhvam
Thirdakāśyata akāśyetām akāśyanta


Optative

ActiveSingularDualPlural
Firstkāśayeyam kāśayeva kāśayema
Secondkāśayeḥ kāśayetam kāśayeta
Thirdkāśayet kāśayetām kāśayeyuḥ


MiddleSingularDualPlural
Firstkāśayeya kāśayevahi kāśayemahi
Secondkāśayethāḥ kāśayeyāthām kāśayedhvam
Thirdkāśayeta kāśayeyātām kāśayeran


PassiveSingularDualPlural
Firstkāśyeya kāśyevahi kāśyemahi
Secondkāśyethāḥ kāśyeyāthām kāśyedhvam
Thirdkāśyeta kāśyeyātām kāśyeran


Imperative

ActiveSingularDualPlural
Firstkāśayāni kāśayāva kāśayāma
Secondkāśaya kāśayatam kāśayata
Thirdkāśayatu kāśayatām kāśayantu


MiddleSingularDualPlural
Firstkāśayai kāśayāvahai kāśayāmahai
Secondkāśayasva kāśayethām kāśayadhvam
Thirdkāśayatām kāśayetām kāśayantām


PassiveSingularDualPlural
Firstkāśyai kāśyāvahai kāśyāmahai
Secondkāśyasva kāśyethām kāśyadhvam
Thirdkāśyatām kāśyetām kāśyantām


Future

ActiveSingularDualPlural
Firstkāśayiṣyāmi kāśayiṣyāvaḥ kāśayiṣyāmaḥ
Secondkāśayiṣyasi kāśayiṣyathaḥ kāśayiṣyatha
Thirdkāśayiṣyati kāśayiṣyataḥ kāśayiṣyanti


MiddleSingularDualPlural
Firstkāśayiṣye kāśayiṣyāvahe kāśayiṣyāmahe
Secondkāśayiṣyase kāśayiṣyethe kāśayiṣyadhve
Thirdkāśayiṣyate kāśayiṣyete kāśayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstkāśayitāsmi kāśayitāsvaḥ kāśayitāsmaḥ
Secondkāśayitāsi kāśayitāsthaḥ kāśayitāstha
Thirdkāśayitā kāśayitārau kāśayitāraḥ

Participles

Past Passive Participle
kāśita m. n. kāśitā f.

Past Active Participle
kāśitavat m. n. kāśitavatī f.

Present Active Participle
kāśayat m. n. kāśayantī f.

Present Middle Participle
kāśayamāna m. n. kāśayamānā f.

Present Passive Participle
kāśyamāna m. n. kāśyamānā f.

Future Active Participle
kāśayiṣyat m. n. kāśayiṣyantī f.

Future Middle Participle
kāśayiṣyamāṇa m. n. kāśayiṣyamāṇā f.

Future Passive Participle
kāśya m. n. kāśyā f.

Future Passive Participle
kāśanīya m. n. kāśanīyā f.

Future Passive Participle
kāśayitavya m. n. kāśayitavyā f.

Indeclinable forms

Infinitive
kāśayitum

Absolutive
kāśayitvā

Absolutive
-kāśya

Periphrastic Perfect
kāśayām

Intensive Conjugation

Present

ActiveSingularDualPlural
Firstcākaśmi cākaśīmi cākaśvaḥ cākaśmaḥ
Secondcākaśīṣi cākakṣi cākaṣṭhaḥ cākaṣṭha
Thirdcākaṣṭi cākaśīti cākaṣṭaḥ cākaśati


MiddleSingularDualPlural
Firstcākaśye cākaśyāvahe cākaśyāmahe
Secondcākaśyase cākaśyethe cākaśyadhve
Thirdcākaśyate cākaśyete cākaśyante


Imperfect

ActiveSingularDualPlural
Firstacākaśam acākaśva acākaśma
Secondacākaśīḥ acākaṭ acākaṣṭam acākaṣṭa
Thirdacākaśīt acākaṭ acākaṣṭām acākaśuḥ


MiddleSingularDualPlural
Firstacākaśye acākaśyāvahi acākaśyāmahi
Secondacākaśyathāḥ acākaśyethām acākaśyadhvam
Thirdacākaśyata acākaśyetām acākaśyanta


Optative

ActiveSingularDualPlural
Firstcākaśyām cākaśyāva cākaśyāma
Secondcākaśyāḥ cākaśyātam cākaśyāta
Thirdcākaśyāt cākaśyātām cākaśyuḥ


MiddleSingularDualPlural
Firstcākaśyeya cākaśyevahi cākaśyemahi
Secondcākaśyethāḥ cākaśyeyāthām cākaśyedhvam
Thirdcākaśyeta cākaśyeyātām cākaśyeran


Imperative

ActiveSingularDualPlural
Firstcākaśāni cākaśāva cākaśāma
Secondcākaḍḍhi cākaṣṭam cākaṣṭa
Thirdcākaṣṭu cākaśītu cākaṣṭām cākaśatu


MiddleSingularDualPlural
Firstcākaśyai cākaśyāvahai cākaśyāmahai
Secondcākaśyasva cākaśyethām cākaśyadhvam
Thirdcākaśyatām cākaśyetām cākaśyantām

Participles

Present Active Participle
cākaśat m. n. cākaśatī f.

Present Middle Participle
cākaśyamāna m. n. cākaśyamānā f.

Indeclinable forms

Periphrastic Perfect
cākaśyām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria