Declension table of ?kāśayiṣyat

Deva

NeuterSingularDualPlural
Nominativekāśayiṣyat kāśayiṣyantī kāśayiṣyatī kāśayiṣyanti
Vocativekāśayiṣyat kāśayiṣyantī kāśayiṣyatī kāśayiṣyanti
Accusativekāśayiṣyat kāśayiṣyantī kāśayiṣyatī kāśayiṣyanti
Instrumentalkāśayiṣyatā kāśayiṣyadbhyām kāśayiṣyadbhiḥ
Dativekāśayiṣyate kāśayiṣyadbhyām kāśayiṣyadbhyaḥ
Ablativekāśayiṣyataḥ kāśayiṣyadbhyām kāśayiṣyadbhyaḥ
Genitivekāśayiṣyataḥ kāśayiṣyatoḥ kāśayiṣyatām
Locativekāśayiṣyati kāśayiṣyatoḥ kāśayiṣyatsu

Adverb -kāśayiṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria