Declension table of ?cākaśat

Deva

MasculineSingularDualPlural
Nominativecākaśan cākaśantau cākaśantaḥ
Vocativecākaśan cākaśantau cākaśantaḥ
Accusativecākaśantam cākaśantau cākaśataḥ
Instrumentalcākaśatā cākaśadbhyām cākaśadbhiḥ
Dativecākaśate cākaśadbhyām cākaśadbhyaḥ
Ablativecākaśataḥ cākaśadbhyām cākaśadbhyaḥ
Genitivecākaśataḥ cākaśatoḥ cākaśatām
Locativecākaśati cākaśatoḥ cākaśatsu

Compound cākaśat -

Adverb -cākaśantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria