Declension table of ?kāśayiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativekāśayiṣyamāṇaḥ kāśayiṣyamāṇau kāśayiṣyamāṇāḥ
Vocativekāśayiṣyamāṇa kāśayiṣyamāṇau kāśayiṣyamāṇāḥ
Accusativekāśayiṣyamāṇam kāśayiṣyamāṇau kāśayiṣyamāṇān
Instrumentalkāśayiṣyamāṇena kāśayiṣyamāṇābhyām kāśayiṣyamāṇaiḥ kāśayiṣyamāṇebhiḥ
Dativekāśayiṣyamāṇāya kāśayiṣyamāṇābhyām kāśayiṣyamāṇebhyaḥ
Ablativekāśayiṣyamāṇāt kāśayiṣyamāṇābhyām kāśayiṣyamāṇebhyaḥ
Genitivekāśayiṣyamāṇasya kāśayiṣyamāṇayoḥ kāśayiṣyamāṇānām
Locativekāśayiṣyamāṇe kāśayiṣyamāṇayoḥ kāśayiṣyamāṇeṣu

Compound kāśayiṣyamāṇa -

Adverb -kāśayiṣyamāṇam -kāśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria