Declension table of ?kāśayitavya

Deva

NeuterSingularDualPlural
Nominativekāśayitavyam kāśayitavye kāśayitavyāni
Vocativekāśayitavya kāśayitavye kāśayitavyāni
Accusativekāśayitavyam kāśayitavye kāśayitavyāni
Instrumentalkāśayitavyena kāśayitavyābhyām kāśayitavyaiḥ
Dativekāśayitavyāya kāśayitavyābhyām kāśayitavyebhyaḥ
Ablativekāśayitavyāt kāśayitavyābhyām kāśayitavyebhyaḥ
Genitivekāśayitavyasya kāśayitavyayoḥ kāśayitavyānām
Locativekāśayitavye kāśayitavyayoḥ kāśayitavyeṣu

Compound kāśayitavya -

Adverb -kāśayitavyam -kāśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria