Declension table of ?kāśitavya

Deva

NeuterSingularDualPlural
Nominativekāśitavyam kāśitavye kāśitavyāni
Vocativekāśitavya kāśitavye kāśitavyāni
Accusativekāśitavyam kāśitavye kāśitavyāni
Instrumentalkāśitavyena kāśitavyābhyām kāśitavyaiḥ
Dativekāśitavyāya kāśitavyābhyām kāśitavyebhyaḥ
Ablativekāśitavyāt kāśitavyābhyām kāśitavyebhyaḥ
Genitivekāśitavyasya kāśitavyayoḥ kāśitavyānām
Locativekāśitavye kāśitavyayoḥ kāśitavyeṣu

Compound kāśitavya -

Adverb -kāśitavyam -kāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria