Declension table of ?kāśayantī

Deva

FeminineSingularDualPlural
Nominativekāśayantī kāśayantyau kāśayantyaḥ
Vocativekāśayanti kāśayantyau kāśayantyaḥ
Accusativekāśayantīm kāśayantyau kāśayantīḥ
Instrumentalkāśayantyā kāśayantībhyām kāśayantībhiḥ
Dativekāśayantyai kāśayantībhyām kāśayantībhyaḥ
Ablativekāśayantyāḥ kāśayantībhyām kāśayantībhyaḥ
Genitivekāśayantyāḥ kāśayantyoḥ kāśayantīnām
Locativekāśayantyām kāśayantyoḥ kāśayantīṣu

Compound kāśayanti - kāśayantī -

Adverb -kāśayanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria