Declension table of ?kāśayiṣyat

Deva

MasculineSingularDualPlural
Nominativekāśayiṣyan kāśayiṣyantau kāśayiṣyantaḥ
Vocativekāśayiṣyan kāśayiṣyantau kāśayiṣyantaḥ
Accusativekāśayiṣyantam kāśayiṣyantau kāśayiṣyataḥ
Instrumentalkāśayiṣyatā kāśayiṣyadbhyām kāśayiṣyadbhiḥ
Dativekāśayiṣyate kāśayiṣyadbhyām kāśayiṣyadbhyaḥ
Ablativekāśayiṣyataḥ kāśayiṣyadbhyām kāśayiṣyadbhyaḥ
Genitivekāśayiṣyataḥ kāśayiṣyatoḥ kāśayiṣyatām
Locativekāśayiṣyati kāśayiṣyatoḥ kāśayiṣyatsu

Compound kāśayiṣyat -

Adverb -kāśayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria