Declension table of ?kāśamāna

Deva

NeuterSingularDualPlural
Nominativekāśamānam kāśamāne kāśamānāni
Vocativekāśamāna kāśamāne kāśamānāni
Accusativekāśamānam kāśamāne kāśamānāni
Instrumentalkāśamānena kāśamānābhyām kāśamānaiḥ
Dativekāśamānāya kāśamānābhyām kāśamānebhyaḥ
Ablativekāśamānāt kāśamānābhyām kāśamānebhyaḥ
Genitivekāśamānasya kāśamānayoḥ kāśamānānām
Locativekāśamāne kāśamānayoḥ kāśamāneṣu

Compound kāśamāna -

Adverb -kāśamānam -kāśamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria