Declension table of ?kāśitavya

Deva

MasculineSingularDualPlural
Nominativekāśitavyaḥ kāśitavyau kāśitavyāḥ
Vocativekāśitavya kāśitavyau kāśitavyāḥ
Accusativekāśitavyam kāśitavyau kāśitavyān
Instrumentalkāśitavyena kāśitavyābhyām kāśitavyaiḥ kāśitavyebhiḥ
Dativekāśitavyāya kāśitavyābhyām kāśitavyebhyaḥ
Ablativekāśitavyāt kāśitavyābhyām kāśitavyebhyaḥ
Genitivekāśitavyasya kāśitavyayoḥ kāśitavyānām
Locativekāśitavye kāśitavyayoḥ kāśitavyeṣu

Compound kāśitavya -

Adverb -kāśitavyam -kāśitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria