Declension table of ?kāśayat

Deva

MasculineSingularDualPlural
Nominativekāśayan kāśayantau kāśayantaḥ
Vocativekāśayan kāśayantau kāśayantaḥ
Accusativekāśayantam kāśayantau kāśayataḥ
Instrumentalkāśayatā kāśayadbhyām kāśayadbhiḥ
Dativekāśayate kāśayadbhyām kāśayadbhyaḥ
Ablativekāśayataḥ kāśayadbhyām kāśayadbhyaḥ
Genitivekāśayataḥ kāśayatoḥ kāśayatām
Locativekāśayati kāśayatoḥ kāśayatsu

Compound kāśayat -

Adverb -kāśayantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria