Declension table of ?kāśayamāna

Deva

MasculineSingularDualPlural
Nominativekāśayamānaḥ kāśayamānau kāśayamānāḥ
Vocativekāśayamāna kāśayamānau kāśayamānāḥ
Accusativekāśayamānam kāśayamānau kāśayamānān
Instrumentalkāśayamānena kāśayamānābhyām kāśayamānaiḥ kāśayamānebhiḥ
Dativekāśayamānāya kāśayamānābhyām kāśayamānebhyaḥ
Ablativekāśayamānāt kāśayamānābhyām kāśayamānebhyaḥ
Genitivekāśayamānasya kāśayamānayoḥ kāśayamānānām
Locativekāśayamāne kāśayamānayoḥ kāśayamāneṣu

Compound kāśayamāna -

Adverb -kāśayamānam -kāśayamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria