Declension table of ?kāśita

Deva

MasculineSingularDualPlural
Nominativekāśitaḥ kāśitau kāśitāḥ
Vocativekāśita kāśitau kāśitāḥ
Accusativekāśitam kāśitau kāśitān
Instrumentalkāśitena kāśitābhyām kāśitaiḥ kāśitebhiḥ
Dativekāśitāya kāśitābhyām kāśitebhyaḥ
Ablativekāśitāt kāśitābhyām kāśitebhyaḥ
Genitivekāśitasya kāśitayoḥ kāśitānām
Locativekāśite kāśitayoḥ kāśiteṣu

Compound kāśita -

Adverb -kāśitam -kāśitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria