Declension table of ?kāśanīya

Deva

MasculineSingularDualPlural
Nominativekāśanīyaḥ kāśanīyau kāśanīyāḥ
Vocativekāśanīya kāśanīyau kāśanīyāḥ
Accusativekāśanīyam kāśanīyau kāśanīyān
Instrumentalkāśanīyena kāśanīyābhyām kāśanīyaiḥ kāśanīyebhiḥ
Dativekāśanīyāya kāśanīyābhyām kāśanīyebhyaḥ
Ablativekāśanīyāt kāśanīyābhyām kāśanīyebhyaḥ
Genitivekāśanīyasya kāśanīyayoḥ kāśanīyānām
Locativekāśanīye kāśanīyayoḥ kāśanīyeṣu

Compound kāśanīya -

Adverb -kāśanīyam -kāśanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria