Declension table of ?kāśiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāśiṣyamāṇā kāśiṣyamāṇe kāśiṣyamāṇāḥ
Vocativekāśiṣyamāṇe kāśiṣyamāṇe kāśiṣyamāṇāḥ
Accusativekāśiṣyamāṇām kāśiṣyamāṇe kāśiṣyamāṇāḥ
Instrumentalkāśiṣyamāṇayā kāśiṣyamāṇābhyām kāśiṣyamāṇābhiḥ
Dativekāśiṣyamāṇāyai kāśiṣyamāṇābhyām kāśiṣyamāṇābhyaḥ
Ablativekāśiṣyamāṇāyāḥ kāśiṣyamāṇābhyām kāśiṣyamāṇābhyaḥ
Genitivekāśiṣyamāṇāyāḥ kāśiṣyamāṇayoḥ kāśiṣyamāṇānām
Locativekāśiṣyamāṇāyām kāśiṣyamāṇayoḥ kāśiṣyamāṇāsu

Adverb -kāśiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria