Declension table of ?kāśayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativekāśayiṣyamāṇā kāśayiṣyamāṇe kāśayiṣyamāṇāḥ
Vocativekāśayiṣyamāṇe kāśayiṣyamāṇe kāśayiṣyamāṇāḥ
Accusativekāśayiṣyamāṇām kāśayiṣyamāṇe kāśayiṣyamāṇāḥ
Instrumentalkāśayiṣyamāṇayā kāśayiṣyamāṇābhyām kāśayiṣyamāṇābhiḥ
Dativekāśayiṣyamāṇāyai kāśayiṣyamāṇābhyām kāśayiṣyamāṇābhyaḥ
Ablativekāśayiṣyamāṇāyāḥ kāśayiṣyamāṇābhyām kāśayiṣyamāṇābhyaḥ
Genitivekāśayiṣyamāṇāyāḥ kāśayiṣyamāṇayoḥ kāśayiṣyamāṇānām
Locativekāśayiṣyamāṇāyām kāśayiṣyamāṇayoḥ kāśayiṣyamāṇāsu

Adverb -kāśayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria