Declension table of ?kāśayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativekāśayiṣyamāṇam kāśayiṣyamāṇe kāśayiṣyamāṇāni
Vocativekāśayiṣyamāṇa kāśayiṣyamāṇe kāśayiṣyamāṇāni
Accusativekāśayiṣyamāṇam kāśayiṣyamāṇe kāśayiṣyamāṇāni
Instrumentalkāśayiṣyamāṇena kāśayiṣyamāṇābhyām kāśayiṣyamāṇaiḥ
Dativekāśayiṣyamāṇāya kāśayiṣyamāṇābhyām kāśayiṣyamāṇebhyaḥ
Ablativekāśayiṣyamāṇāt kāśayiṣyamāṇābhyām kāśayiṣyamāṇebhyaḥ
Genitivekāśayiṣyamāṇasya kāśayiṣyamāṇayoḥ kāśayiṣyamāṇānām
Locativekāśayiṣyamāṇe kāśayiṣyamāṇayoḥ kāśayiṣyamāṇeṣu

Compound kāśayiṣyamāṇa -

Adverb -kāśayiṣyamāṇam -kāśayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria