Declension table of ?cākaśatī

Deva

FeminineSingularDualPlural
Nominativecākaśatī cākaśatyau cākaśatyaḥ
Vocativecākaśati cākaśatyau cākaśatyaḥ
Accusativecākaśatīm cākaśatyau cākaśatīḥ
Instrumentalcākaśatyā cākaśatībhyām cākaśatībhiḥ
Dativecākaśatyai cākaśatībhyām cākaśatībhyaḥ
Ablativecākaśatyāḥ cākaśatībhyām cākaśatībhyaḥ
Genitivecākaśatyāḥ cākaśatyoḥ cākaśatīnām
Locativecākaśatyām cākaśatyoḥ cākaśatīṣu

Compound cākaśati - cākaśatī -

Adverb -cākaśati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria