तिङन्तावली काश्

Roma

अप्रत्ययान्तधातु

लट्

आत्मनेपदेएकद्विबहु
प्रथमकाशते काशेते काशन्ते
मध्यमकाशसे काशेथे काशध्वे
उत्तमकाशे काशावहे काशामहे


कर्मणिएकद्विबहु
प्रथमकाश्यते काश्येते काश्यन्ते
मध्यमकाश्यसे काश्येथे काश्यध्वे
उत्तमकाश्ये काश्यावहे काश्यामहे


लङ्

आत्मनेपदेएकद्विबहु
प्रथमअकाशत अकाशेताम् अकाशन्त
मध्यमअकाशथाः अकाशेथाम् अकाशध्वम्
उत्तमअकाशे अकाशावहि अकाशामहि


कर्मणिएकद्विबहु
प्रथमअकाश्यत अकाश्येताम् अकाश्यन्त
मध्यमअकाश्यथाः अकाश्येथाम् अकाश्यध्वम्
उत्तमअकाश्ये अकाश्यावहि अकाश्यामहि


विधिलिङ्

आत्मनेपदेएकद्विबहु
प्रथमकाशेत काशेयाताम् काशेरन्
मध्यमकाशेथाः काशेयाथाम् काशेध्वम्
उत्तमकाशेय काशेवहि काशेमहि


कर्मणिएकद्विबहु
प्रथमकाश्येत काश्येयाताम् काश्येरन्
मध्यमकाश्येथाः काश्येयाथाम् काश्येध्वम्
उत्तमकाश्येय काश्येवहि काश्येमहि


लोट्

आत्मनेपदेएकद्विबहु
प्रथमकाशताम् काशेताम् काशन्ताम्
मध्यमकाशस्व काशेथाम् काशध्वम्
उत्तमकाशै काशावहै काशामहै


कर्मणिएकद्विबहु
प्रथमकाश्यताम् काश्येताम् काश्यन्ताम्
मध्यमकाश्यस्व काश्येथाम् काश्यध्वम्
उत्तमकाश्यै काश्यावहै काश्यामहै


लृट्

आत्मनेपदेएकद्विबहु
प्रथमकाशिष्यते काशिष्येते काशिष्यन्ते
मध्यमकाशिष्यसे काशिष्येथे काशिष्यध्वे
उत्तमकाशिष्ये काशिष्यावहे काशिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकाशिता काशितारौ काशितारः
मध्यमकाशितासि काशितास्थः काशितास्थ
उत्तमकाशितास्मि काशितास्वः काशितास्मः


लिट्

आत्मनेपदेएकद्विबहु
प्रथमचकाशे चकाशाते चकाशिरे
मध्यमचकाशिषे चकाशाथे चकाशिध्वे
उत्तमचकाशे चकाशिवहे चकाशिमहे


लुङ्

कर्मणिएकद्विबहु
प्रथमअकाशि
मध्यम
उत्तम


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमकाश्यात् काश्यास्ताम् काश्यासुः
मध्यमकाश्याः काश्यास्तम् काश्यास्त
उत्तमकाश्यासम् काश्यास्व काश्यास्म

कृदन्त

क्त
काशित m. n. काशिता f.

क्तवतु
काशितवत् m. n. काशितवती f.

शानच्
काशमान m. n. काशमाना f.

शानच् कर्मणि
काश्यमान m. n. काश्यमाना f.

लुडादेश आत्म
काशिष्यमाण m. n. काशिष्यमाणा f.

तव्य
काशितव्य m. n. काशितव्या f.

यत्
काश्य m. n. काश्या f.

अनीयर्
काशनीय m. n. काशनीया f.

लिडादेश आत्म
चकाशान m. n. चकाशाना f.

अव्यय

तुमुन्
काशितुम्

क्त्वा
काशित्वा

ल्यप्
॰काश्य

णिच्

लट्

परस्मैपदेएकद्विबहु
प्रथमकाशयति काशयतः काशयन्ति
मध्यमकाशयसि काशयथः काशयथ
उत्तमकाशयामि काशयावः काशयामः


आत्मनेपदेएकद्विबहु
प्रथमकाशयते काशयेते काशयन्ते
मध्यमकाशयसे काशयेथे काशयध्वे
उत्तमकाशये काशयावहे काशयामहे


कर्मणिएकद्विबहु
प्रथमकाश्यते काश्येते काश्यन्ते
मध्यमकाश्यसे काश्येथे काश्यध्वे
उत्तमकाश्ये काश्यावहे काश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअकाशयत् अकाशयताम् अकाशयन्
मध्यमअकाशयः अकाशयतम् अकाशयत
उत्तमअकाशयम् अकाशयाव अकाशयाम


आत्मनेपदेएकद्विबहु
प्रथमअकाशयत अकाशयेताम् अकाशयन्त
मध्यमअकाशयथाः अकाशयेथाम् अकाशयध्वम्
उत्तमअकाशये अकाशयावहि अकाशयामहि


कर्मणिएकद्विबहु
प्रथमअकाश्यत अकाश्येताम् अकाश्यन्त
मध्यमअकाश्यथाः अकाश्येथाम् अकाश्यध्वम्
उत्तमअकाश्ये अकाश्यावहि अकाश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमकाशयेत् काशयेताम् काशयेयुः
मध्यमकाशयेः काशयेतम् काशयेत
उत्तमकाशयेयम् काशयेव काशयेम


आत्मनेपदेएकद्विबहु
प्रथमकाशयेत काशयेयाताम् काशयेरन्
मध्यमकाशयेथाः काशयेयाथाम् काशयेध्वम्
उत्तमकाशयेय काशयेवहि काशयेमहि


कर्मणिएकद्विबहु
प्रथमकाश्येत काश्येयाताम् काश्येरन्
मध्यमकाश्येथाः काश्येयाथाम् काश्येध्वम्
उत्तमकाश्येय काश्येवहि काश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमकाशयतु काशयताम् काशयन्तु
मध्यमकाशय काशयतम् काशयत
उत्तमकाशयानि काशयाव काशयाम


आत्मनेपदेएकद्विबहु
प्रथमकाशयताम् काशयेताम् काशयन्ताम्
मध्यमकाशयस्व काशयेथाम् काशयध्वम्
उत्तमकाशयै काशयावहै काशयामहै


कर्मणिएकद्विबहु
प्रथमकाश्यताम् काश्येताम् काश्यन्ताम्
मध्यमकाश्यस्व काश्येथाम् काश्यध्वम्
उत्तमकाश्यै काश्यावहै काश्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमकाशयिष्यति काशयिष्यतः काशयिष्यन्ति
मध्यमकाशयिष्यसि काशयिष्यथः काशयिष्यथ
उत्तमकाशयिष्यामि काशयिष्यावः काशयिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमकाशयिष्यते काशयिष्येते काशयिष्यन्ते
मध्यमकाशयिष्यसे काशयिष्येथे काशयिष्यध्वे
उत्तमकाशयिष्ये काशयिष्यावहे काशयिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमकाशयिता काशयितारौ काशयितारः
मध्यमकाशयितासि काशयितास्थः काशयितास्थ
उत्तमकाशयितास्मि काशयितास्वः काशयितास्मः

कृदन्त

क्त
काशित m. n. काशिता f.

क्तवतु
काशितवत् m. n. काशितवती f.

शतृ
काशयत् m. n. काशयन्ती f.

शानच्
काशयमान m. n. काशयमाना f.

शानच् कर्मणि
काश्यमान m. n. काश्यमाना f.

लुडादेश पर
काशयिष्यत् m. n. काशयिष्यन्ती f.

लुडादेश आत्म
काशयिष्यमाण m. n. काशयिष्यमाणा f.

यत्
काश्य m. n. काश्या f.

अनीयर्
काशनीय m. n. काशनीया f.

तव्य
काशयितव्य m. n. काशयितव्या f.

अव्यय

तुमुन्
काशयितुम्

क्त्वा
काशयित्वा

ल्यप्
॰काश्य

लिट्
काशयाम्

यङ्

लट्

परस्मैपदेएकद्विबहु
प्रथमचाकष्टि चाकशीति चाकष्टः चाकशति
मध्यमचाकशीषि चाकक्षि चाकष्ठः चाकष्ठ
उत्तमचाकश्मि चाकशीमि चाकश्वः चाकश्मः


आत्मनेपदेएकद्विबहु
प्रथमचाकश्यते चाकश्येते चाकश्यन्ते
मध्यमचाकश्यसे चाकश्येथे चाकश्यध्वे
उत्तमचाकश्ये चाकश्यावहे चाकश्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअचाकशीत् अचाकट् अचाकष्टाम् अचाकशुः
मध्यमअचाकशीः अचाकट् अचाकष्टम् अचाकष्ट
उत्तमअचाकशम् अचाकश्व अचाकश्म


आत्मनेपदेएकद्विबहु
प्रथमअचाकश्यत अचाकश्येताम् अचाकश्यन्त
मध्यमअचाकश्यथाः अचाकश्येथाम् अचाकश्यध्वम्
उत्तमअचाकश्ये अचाकश्यावहि अचाकश्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमचाकश्यात् चाकश्याताम् चाकश्युः
मध्यमचाकश्याः चाकश्यातम् चाकश्यात
उत्तमचाकश्याम् चाकश्याव चाकश्याम


आत्मनेपदेएकद्विबहु
प्रथमचाकश्येत चाकश्येयाताम् चाकश्येरन्
मध्यमचाकश्येथाः चाकश्येयाथाम् चाकश्येध्वम्
उत्तमचाकश्येय चाकश्येवहि चाकश्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमचाकष्टु चाकशीतु चाकष्टाम् चाकशतु
मध्यमचाकड्ढि चाकष्टम् चाकष्ट
उत्तमचाकशानि चाकशाव चाकशाम


आत्मनेपदेएकद्विबहु
प्रथमचाकश्यताम् चाकश्येताम् चाकश्यन्ताम्
मध्यमचाकश्यस्व चाकश्येथाम् चाकश्यध्वम्
उत्तमचाकश्यै चाकश्यावहै चाकश्यामहै

कृदन्त

शतृ
चाकशत् m. n. चाकशती f.

शानच्
चाकश्यमान m. n. चाकश्यमाना f.

अव्यय

लिट्
चाकश्याम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria