Declension table of ?cākaśat

Deva

NeuterSingularDualPlural
Nominativecākaśat cākaśantī cākaśatī cākaśanti
Vocativecākaśat cākaśantī cākaśatī cākaśanti
Accusativecākaśat cākaśantī cākaśatī cākaśanti
Instrumentalcākaśatā cākaśadbhyām cākaśadbhiḥ
Dativecākaśate cākaśadbhyām cākaśadbhyaḥ
Ablativecākaśataḥ cākaśadbhyām cākaśadbhyaḥ
Genitivecākaśataḥ cākaśatoḥ cākaśatām
Locativecākaśati cākaśatoḥ cākaśatsu

Adverb -cākaśatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria