Declension table of ?kāśitavat

Deva

NeuterSingularDualPlural
Nominativekāśitavat kāśitavantī kāśitavatī kāśitavanti
Vocativekāśitavat kāśitavantī kāśitavatī kāśitavanti
Accusativekāśitavat kāśitavantī kāśitavatī kāśitavanti
Instrumentalkāśitavatā kāśitavadbhyām kāśitavadbhiḥ
Dativekāśitavate kāśitavadbhyām kāśitavadbhyaḥ
Ablativekāśitavataḥ kāśitavadbhyām kāśitavadbhyaḥ
Genitivekāśitavataḥ kāśitavatoḥ kāśitavatām
Locativekāśitavati kāśitavatoḥ kāśitavatsu

Adverb -kāśitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria