Declension table of ?kāśayitavya

Deva

MasculineSingularDualPlural
Nominativekāśayitavyaḥ kāśayitavyau kāśayitavyāḥ
Vocativekāśayitavya kāśayitavyau kāśayitavyāḥ
Accusativekāśayitavyam kāśayitavyau kāśayitavyān
Instrumentalkāśayitavyena kāśayitavyābhyām kāśayitavyaiḥ kāśayitavyebhiḥ
Dativekāśayitavyāya kāśayitavyābhyām kāśayitavyebhyaḥ
Ablativekāśayitavyāt kāśayitavyābhyām kāśayitavyebhyaḥ
Genitivekāśayitavyasya kāśayitavyayoḥ kāśayitavyānām
Locativekāśayitavye kāśayitavyayoḥ kāśayitavyeṣu

Compound kāśayitavya -

Adverb -kāśayitavyam -kāśayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria