Conjugation tables of
garva
Deva
Primary Conjugation
Present
Active
Singular
Dual
Plural
First
garvayāmi
garvayāvaḥ
garvayāmaḥ
Second
garvayasi
garvayathaḥ
garvayatha
Third
garvayati
garvayataḥ
garvayanti
Middle
Singular
Dual
Plural
First
garvāye
garvāyāvahe
garvāyāmahe
Second
garvāyase
garvāyethe
garvāyadhve
Third
garvāyate
garvāyete
garvāyante
Passive
Singular
Dual
Plural
First
garvye
garvyāvahe
garvyāmahe
Second
garvyase
garvyethe
garvyadhve
Third
garvyate
garvyete
garvyante
Imperfect
Active
Singular
Dual
Plural
First
agarvayam
agarvayāva
agarvayāma
Second
agarvayaḥ
agarvayatam
agarvayata
Third
agarvayat
agarvayatām
agarvayan
Middle
Singular
Dual
Plural
First
agarvāye
agarvāyāvahi
agarvāyāmahi
Second
agarvāyathāḥ
agarvāyethām
agarvāyadhvam
Third
agarvāyata
agarvāyetām
agarvāyanta
Passive
Singular
Dual
Plural
First
agarvye
agarvyāvahi
agarvyāmahi
Second
agarvyathāḥ
agarvyethām
agarvyadhvam
Third
agarvyata
agarvyetām
agarvyanta
Optative
Active
Singular
Dual
Plural
First
garvayeyam
garvayeva
garvayema
Second
garvayeḥ
garvayetam
garvayeta
Third
garvayet
garvayetām
garvayeyuḥ
Middle
Singular
Dual
Plural
First
garvāyeya
garvāyevahi
garvāyemahi
Second
garvāyethāḥ
garvāyeyāthām
garvāyedhvam
Third
garvāyeta
garvāyeyātām
garvāyeran
Passive
Singular
Dual
Plural
First
garvyeya
garvyevahi
garvyemahi
Second
garvyethāḥ
garvyeyāthām
garvyedhvam
Third
garvyeta
garvyeyātām
garvyeran
Imperative
Active
Singular
Dual
Plural
First
garvayāṇi
garvayāva
garvayāma
Second
garvaya
garvayatam
garvayata
Third
garvayatu
garvayatām
garvayantu
Middle
Singular
Dual
Plural
First
garvāyai
garvāyāvahai
garvāyāmahai
Second
garvāyasva
garvāyethām
garvāyadhvam
Third
garvāyatām
garvāyetām
garvāyantām
Passive
Singular
Dual
Plural
First
garvyai
garvyāvahai
garvyāmahai
Second
garvyasva
garvyethām
garvyadhvam
Third
garvyatām
garvyetām
garvyantām
Future
Active
Singular
Dual
Plural
First
garvāyiṣyāmi
garvayiṣyāmi
garvāyiṣyāvaḥ
garvayiṣyāvaḥ
garvāyiṣyāmaḥ
garvayiṣyāmaḥ
Second
garvāyiṣyasi
garvayiṣyasi
garvāyiṣyathaḥ
garvayiṣyathaḥ
garvāyiṣyatha
garvayiṣyatha
Third
garvāyiṣyati
garvayiṣyati
garvāyiṣyataḥ
garvayiṣyataḥ
garvāyiṣyanti
garvayiṣyanti
Middle
Singular
Dual
Plural
First
garvāyiṣye
garvayiṣye
garvāyiṣyāvahe
garvayiṣyāvahe
garvāyiṣyāmahe
garvayiṣyāmahe
Second
garvāyiṣyase
garvayiṣyase
garvāyiṣyethe
garvayiṣyethe
garvāyiṣyadhve
garvayiṣyadhve
Third
garvāyiṣyate
garvayiṣyate
garvāyiṣyete
garvayiṣyete
garvāyiṣyante
garvayiṣyante
Periphrastic Future
Active
Singular
Dual
Plural
First
garvāyitāsmi
garvayitāsmi
garvāyitāsvaḥ
garvayitāsvaḥ
garvāyitāsmaḥ
garvayitāsmaḥ
Second
garvāyitāsi
garvayitāsi
garvāyitāsthaḥ
garvayitāsthaḥ
garvāyitāstha
garvayitāstha
Third
garvāyitā
garvayitā
garvāyitārau
garvayitārau
garvāyitāraḥ
garvayitāraḥ
Participles
Past Passive Participle
garvita
m.
n.
garvitā
f.
Past Active Participle
garvitavat
m.
n.
garvitavatī
f.
Present Active Participle
garvayat
m.
n.
garvayantī
f.
Present Middle Participle
garvāyamāṇa
m.
n.
garvāyamāṇā
f.
Present Passive Participle
garvyamāṇa
m.
n.
garvyamāṇā
f.
Future Active Participle
garvayiṣyat
m.
n.
garvayiṣyantī
f.
Future Active Participle
garvāyiṣyat
m.
n.
garvāyiṣyantī
f.
Future Middle Participle
garvāyiṣyamāṇa
m.
n.
garvāyiṣyamāṇā
f.
Future Middle Participle
garvayiṣyamāṇa
m.
n.
garvayiṣyamāṇā
f.
Future Passive Participle
garvayitavya
m.
n.
garvayitavyā
f.
Future Passive Participle
garvya
m.
n.
garvyā
f.
Future Passive Participle
garvaṇīya
m.
n.
garvaṇīyā
f.
Future Passive Participle
garvāyitavya
m.
n.
garvāyitavyā
f.
Indeclinable forms
Infinitive
garvāyitum
Infinitive
garvayitum
Absolutive
garvāyitvā
Absolutive
garvayitvā
Periphrastic Perfect
garvāyām
Periphrastic Perfect
garvayām
Top
|
Index
|
Grammar
|
Sandhi
|
Reader
|
Corpus
© Gérard Huet 1994-2023