Conjugation tables of garva

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstgarvayāmi garvayāvaḥ garvayāmaḥ
Secondgarvayasi garvayathaḥ garvayatha
Thirdgarvayati garvayataḥ garvayanti


MiddleSingularDualPlural
Firstgarvāye garvāyāvahe garvāyāmahe
Secondgarvāyase garvāyethe garvāyadhve
Thirdgarvāyate garvāyete garvāyante


PassiveSingularDualPlural
Firstgarvye garvyāvahe garvyāmahe
Secondgarvyase garvyethe garvyadhve
Thirdgarvyate garvyete garvyante


Imperfect

ActiveSingularDualPlural
Firstagarvayam agarvayāva agarvayāma
Secondagarvayaḥ agarvayatam agarvayata
Thirdagarvayat agarvayatām agarvayan


MiddleSingularDualPlural
Firstagarvāye agarvāyāvahi agarvāyāmahi
Secondagarvāyathāḥ agarvāyethām agarvāyadhvam
Thirdagarvāyata agarvāyetām agarvāyanta


PassiveSingularDualPlural
Firstagarvye agarvyāvahi agarvyāmahi
Secondagarvyathāḥ agarvyethām agarvyadhvam
Thirdagarvyata agarvyetām agarvyanta


Optative

ActiveSingularDualPlural
Firstgarvayeyam garvayeva garvayema
Secondgarvayeḥ garvayetam garvayeta
Thirdgarvayet garvayetām garvayeyuḥ


MiddleSingularDualPlural
Firstgarvāyeya garvāyevahi garvāyemahi
Secondgarvāyethāḥ garvāyeyāthām garvāyedhvam
Thirdgarvāyeta garvāyeyātām garvāyeran


PassiveSingularDualPlural
Firstgarvyeya garvyevahi garvyemahi
Secondgarvyethāḥ garvyeyāthām garvyedhvam
Thirdgarvyeta garvyeyātām garvyeran


Imperative

ActiveSingularDualPlural
Firstgarvayāṇi garvayāva garvayāma
Secondgarvaya garvayatam garvayata
Thirdgarvayatu garvayatām garvayantu


MiddleSingularDualPlural
Firstgarvāyai garvāyāvahai garvāyāmahai
Secondgarvāyasva garvāyethām garvāyadhvam
Thirdgarvāyatām garvāyetām garvāyantām


PassiveSingularDualPlural
Firstgarvyai garvyāvahai garvyāmahai
Secondgarvyasva garvyethām garvyadhvam
Thirdgarvyatām garvyetām garvyantām


Future

ActiveSingularDualPlural
Firstgarvāyiṣyāmi garvayiṣyāmi garvāyiṣyāvaḥ garvayiṣyāvaḥ garvāyiṣyāmaḥ garvayiṣyāmaḥ
Secondgarvāyiṣyasi garvayiṣyasi garvāyiṣyathaḥ garvayiṣyathaḥ garvāyiṣyatha garvayiṣyatha
Thirdgarvāyiṣyati garvayiṣyati garvāyiṣyataḥ garvayiṣyataḥ garvāyiṣyanti garvayiṣyanti


MiddleSingularDualPlural
Firstgarvāyiṣye garvayiṣye garvāyiṣyāvahe garvayiṣyāvahe garvāyiṣyāmahe garvayiṣyāmahe
Secondgarvāyiṣyase garvayiṣyase garvāyiṣyethe garvayiṣyethe garvāyiṣyadhve garvayiṣyadhve
Thirdgarvāyiṣyate garvayiṣyate garvāyiṣyete garvayiṣyete garvāyiṣyante garvayiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstgarvāyitāsmi garvayitāsmi garvāyitāsvaḥ garvayitāsvaḥ garvāyitāsmaḥ garvayitāsmaḥ
Secondgarvāyitāsi garvayitāsi garvāyitāsthaḥ garvayitāsthaḥ garvāyitāstha garvayitāstha
Thirdgarvāyitā garvayitā garvāyitārau garvayitārau garvāyitāraḥ garvayitāraḥ

Participles

Past Passive Participle
garvita m. n. garvitā f.

Past Active Participle
garvitavat m. n. garvitavatī f.

Present Active Participle
garvayat m. n. garvayantī f.

Present Middle Participle
garvāyamāṇa m. n. garvāyamāṇā f.

Present Passive Participle
garvyamāṇa m. n. garvyamāṇā f.

Future Active Participle
garvayiṣyat m. n. garvayiṣyantī f.

Future Active Participle
garvāyiṣyat m. n. garvāyiṣyantī f.

Future Middle Participle
garvāyiṣyamāṇa m. n. garvāyiṣyamāṇā f.

Future Middle Participle
garvayiṣyamāṇa m. n. garvayiṣyamāṇā f.

Future Passive Participle
garvayitavya m. n. garvayitavyā f.

Future Passive Participle
garvya m. n. garvyā f.

Future Passive Participle
garvaṇīya m. n. garvaṇīyā f.

Future Passive Participle
garvāyitavya m. n. garvāyitavyā f.

Indeclinable forms

Infinitive
garvāyitum

Infinitive
garvayitum

Absolutive
garvāyitvā

Absolutive
garvayitvā

Periphrastic Perfect
garvāyām

Periphrastic Perfect
garvayām

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria