Declension table of ?garvayiṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativegarvayiṣyamāṇam garvayiṣyamāṇe garvayiṣyamāṇāni
Vocativegarvayiṣyamāṇa garvayiṣyamāṇe garvayiṣyamāṇāni
Accusativegarvayiṣyamāṇam garvayiṣyamāṇe garvayiṣyamāṇāni
Instrumentalgarvayiṣyamāṇena garvayiṣyamāṇābhyām garvayiṣyamāṇaiḥ
Dativegarvayiṣyamāṇāya garvayiṣyamāṇābhyām garvayiṣyamāṇebhyaḥ
Ablativegarvayiṣyamāṇāt garvayiṣyamāṇābhyām garvayiṣyamāṇebhyaḥ
Genitivegarvayiṣyamāṇasya garvayiṣyamāṇayoḥ garvayiṣyamāṇānām
Locativegarvayiṣyamāṇe garvayiṣyamāṇayoḥ garvayiṣyamāṇeṣu

Compound garvayiṣyamāṇa -

Adverb -garvayiṣyamāṇam -garvayiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria