Declension table of ?garvayiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativegarvayiṣyamāṇā garvayiṣyamāṇe garvayiṣyamāṇāḥ
Vocativegarvayiṣyamāṇe garvayiṣyamāṇe garvayiṣyamāṇāḥ
Accusativegarvayiṣyamāṇām garvayiṣyamāṇe garvayiṣyamāṇāḥ
Instrumentalgarvayiṣyamāṇayā garvayiṣyamāṇābhyām garvayiṣyamāṇābhiḥ
Dativegarvayiṣyamāṇāyai garvayiṣyamāṇābhyām garvayiṣyamāṇābhyaḥ
Ablativegarvayiṣyamāṇāyāḥ garvayiṣyamāṇābhyām garvayiṣyamāṇābhyaḥ
Genitivegarvayiṣyamāṇāyāḥ garvayiṣyamāṇayoḥ garvayiṣyamāṇānām
Locativegarvayiṣyamāṇāyām garvayiṣyamāṇayoḥ garvayiṣyamāṇāsu

Adverb -garvayiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria