Declension table of ?garvitavat

Deva

NeuterSingularDualPlural
Nominativegarvitavat garvitavantī garvitavatī garvitavanti
Vocativegarvitavat garvitavantī garvitavatī garvitavanti
Accusativegarvitavat garvitavantī garvitavatī garvitavanti
Instrumentalgarvitavatā garvitavadbhyām garvitavadbhiḥ
Dativegarvitavate garvitavadbhyām garvitavadbhyaḥ
Ablativegarvitavataḥ garvitavadbhyām garvitavadbhyaḥ
Genitivegarvitavataḥ garvitavatoḥ garvitavatām
Locativegarvitavati garvitavatoḥ garvitavatsu

Adverb -garvitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria