Declension table of ?garvāyiṣyat

Deva

MasculineSingularDualPlural
Nominativegarvāyiṣyan garvāyiṣyantau garvāyiṣyantaḥ
Vocativegarvāyiṣyan garvāyiṣyantau garvāyiṣyantaḥ
Accusativegarvāyiṣyantam garvāyiṣyantau garvāyiṣyataḥ
Instrumentalgarvāyiṣyatā garvāyiṣyadbhyām garvāyiṣyadbhiḥ
Dativegarvāyiṣyate garvāyiṣyadbhyām garvāyiṣyadbhyaḥ
Ablativegarvāyiṣyataḥ garvāyiṣyadbhyām garvāyiṣyadbhyaḥ
Genitivegarvāyiṣyataḥ garvāyiṣyatoḥ garvāyiṣyatām
Locativegarvāyiṣyati garvāyiṣyatoḥ garvāyiṣyatsu

Compound garvāyiṣyat -

Adverb -garvāyiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria