Declension table of ?garvaṇīya

Deva

NeuterSingularDualPlural
Nominativegarvaṇīyam garvaṇīye garvaṇīyāni
Vocativegarvaṇīya garvaṇīye garvaṇīyāni
Accusativegarvaṇīyam garvaṇīye garvaṇīyāni
Instrumentalgarvaṇīyena garvaṇīyābhyām garvaṇīyaiḥ
Dativegarvaṇīyāya garvaṇīyābhyām garvaṇīyebhyaḥ
Ablativegarvaṇīyāt garvaṇīyābhyām garvaṇīyebhyaḥ
Genitivegarvaṇīyasya garvaṇīyayoḥ garvaṇīyānām
Locativegarvaṇīye garvaṇīyayoḥ garvaṇīyeṣu

Compound garvaṇīya -

Adverb -garvaṇīyam -garvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria