Declension table of ?garvāyitavya

Deva

MasculineSingularDualPlural
Nominativegarvāyitavyaḥ garvāyitavyau garvāyitavyāḥ
Vocativegarvāyitavya garvāyitavyau garvāyitavyāḥ
Accusativegarvāyitavyam garvāyitavyau garvāyitavyān
Instrumentalgarvāyitavyena garvāyitavyābhyām garvāyitavyaiḥ garvāyitavyebhiḥ
Dativegarvāyitavyāya garvāyitavyābhyām garvāyitavyebhyaḥ
Ablativegarvāyitavyāt garvāyitavyābhyām garvāyitavyebhyaḥ
Genitivegarvāyitavyasya garvāyitavyayoḥ garvāyitavyānām
Locativegarvāyitavye garvāyitavyayoḥ garvāyitavyeṣu

Compound garvāyitavya -

Adverb -garvāyitavyam -garvāyitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria