Declension table of ?garvitavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | garvitavān | garvitavantau | garvitavantaḥ |
Vocative | garvitavan | garvitavantau | garvitavantaḥ |
Accusative | garvitavantam | garvitavantau | garvitavataḥ |
Instrumental | garvitavatā | garvitavadbhyām | garvitavadbhiḥ |
Dative | garvitavate | garvitavadbhyām | garvitavadbhyaḥ |
Ablative | garvitavataḥ | garvitavadbhyām | garvitavadbhyaḥ |
Genitive | garvitavataḥ | garvitavatoḥ | garvitavatām |
Locative | garvitavati | garvitavatoḥ | garvitavatsu |