Declension table of ?garvayitavya

Deva

NeuterSingularDualPlural
Nominativegarvayitavyam garvayitavye garvayitavyāni
Vocativegarvayitavya garvayitavye garvayitavyāni
Accusativegarvayitavyam garvayitavye garvayitavyāni
Instrumentalgarvayitavyena garvayitavyābhyām garvayitavyaiḥ
Dativegarvayitavyāya garvayitavyābhyām garvayitavyebhyaḥ
Ablativegarvayitavyāt garvayitavyābhyām garvayitavyebhyaḥ
Genitivegarvayitavyasya garvayitavyayoḥ garvayitavyānām
Locativegarvayitavye garvayitavyayoḥ garvayitavyeṣu

Compound garvayitavya -

Adverb -garvayitavyam -garvayitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria