Declension table of ?garvayiṣyat

Deva

MasculineSingularDualPlural
Nominativegarvayiṣyan garvayiṣyantau garvayiṣyantaḥ
Vocativegarvayiṣyan garvayiṣyantau garvayiṣyantaḥ
Accusativegarvayiṣyantam garvayiṣyantau garvayiṣyataḥ
Instrumentalgarvayiṣyatā garvayiṣyadbhyām garvayiṣyadbhiḥ
Dativegarvayiṣyate garvayiṣyadbhyām garvayiṣyadbhyaḥ
Ablativegarvayiṣyataḥ garvayiṣyadbhyām garvayiṣyadbhyaḥ
Genitivegarvayiṣyataḥ garvayiṣyatoḥ garvayiṣyatām
Locativegarvayiṣyati garvayiṣyatoḥ garvayiṣyatsu

Compound garvayiṣyat -

Adverb -garvayiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria